अमरकोशः


श्लोकः

वाणिन्यौ नर्तकीदूत्यौ स्रवन्त्यामपि वाहिनी । ह्रादिन्यौ वज्रतडितौ वन्दायामपि कामिनी ॥ ११२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वाणिनी वाणिनी स्त्रीलिङ्गः अवश्यं वणति णिनि कृत् ईकारान्तः
2 वाहिनी वाहिनी स्त्रीलिङ्गः वहति णिनि कृत् ईकारान्तः
3 ह्रादिनी ह्रादिनी स्त्रीलिङ्गः ह्रादतेऽवश्यम् णिनि कृत् ईकारान्तः
4 कामिनी कामिनी स्त्रीलिङ्गः अवश्यं काम्यते णिनि कृत् ईकारान्तः