अमरकोशः


श्लोकः

घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे । इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे ॥ १११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 घन घनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः हननम् हन्यते वा अप् कृत् अकारान्तः
2 इन इनः पुंलिङ्गः एति । ईयते वा नक् उणादिः अकारान्तः
3 राजन् राजन् पुंलिङ्गः राजति कनिन् उणादिः नकारान्तः