अमरकोशः


श्लोकः

शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः । अभिमानोऽर्थादिदपेऽज्ञाने प्रणयहिंसयोः ॥ ११० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 घनाघन घनाघनः पुंलिङ्गः हन्ति अच् अकारान्तः
2 अभिमान अभिमानः पुंलिङ्गः अभि मननम् घञ् कृत् अकारान्तः