अमरकोशः


श्लोकः

जैवातृक: शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः । व्याघेऽपि पुण्डरीको ना यवान्यामपि दीपकः ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जैवातृक जैवातृकः पुंलिङ्गः जीवति आतृकन् उणादिः अकारान्तः
2 वर्तक वर्तकः पुंलिङ्गः वर्तते ण्वुल् कृत् अकारान्तः
3 पुण्डरीक पुण्डरीकः पुंलिङ्गः पुण्डयति ईकन् उणादिः अकारान्तः
4 दीपक दीपकः पुंलिङ्गः दीपयति ण्वुल् कृत् अकारान्तः