अमरकोशः


श्लोकः

सूर्यवह्री चित्रभानू भानू रश्मिदिवाकरौ । भूतात्मानौ धातृदेहौ मूर्खनीचौ पृथग्जनौ ॥ १०५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चित्रभानु चित्रभानुः पुंलिङ्गः चित्रा भानवो रश्मयोऽस्य बहुव्रीहिः समासः उकारान्तः
2 भानु भानुः पुंलिङ्गः भाति नु उणादिः उकारान्तः
3 भूतात्मन् भूतात्मन् पुंलिङ्गः भूतानामात्मा।भूतानि आत्मा स्वभावो यस्य, इति च तत्पुरुषः समासः नकारान्तः
4 पृथग्जन पृथग्जनः पुंलिङ्गः पृथक्कार्यो जनः तत्पुरुषः समासः अकारान्तः