अमरकोशः


श्लोकः

ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बित: । अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ ॥ १०४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ब्रह्मबन्धु ब्रह्मबन्धुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ब्रह्मैव ब्राह्मणजातिः बन्धुरस्य बहुव्रीहिः समासः उकारान्तः
2 अवष्टब्ध अवष्टब्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवलम्बित आश्रितः, वस्त्रादिरुद्धो वा।अवष्टभ्यते स्म अकारान्तः
3 प्रसिद्ध प्रसिद्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रसिद्ध्यति, प्रसिद्ध्यते स्म वा क्त कृत् अकारान्तः