अमरकोशः


श्लोकः

मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि । अतस्त्रिषु समुन्नद्धौ पण्डितंमन्यगर्वितौ ॥ १०३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मधु मधुम् नपुंसकलिङ्गः मन्यते उणादिः उकारान्तः
2 अन्ध अन्धम् नपुंसकलिङ्गः अन्धयति अच् कृत् अकारान्तः
3 समुन्नद्ध समुन्नद्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समुन्नह्यते स्म क्त कृत् अकारान्तः