अमरकोशः


श्लोकः

वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही । संधा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्यय: स्पृहा ॥ १०२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वधू वधू स्त्रीलिङ्गः वहति उणादिः ऊकारान्तः
2 सुधा सुधा स्त्रीलिङ्गः सुष्ठु धीयते अङ् कृत् आकारान्तः
3 संधा संधा स्त्रीलिङ्गः संधानम्।अत्रवा अङ् कृत् आकारान्तः
4 श्रद्धा श्रद्धा स्त्रीलिङ्गः श्रद्धानम् अङ् कृत् आकारान्तः