अमरकोशः


श्लोकः

देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् । विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु ॥ १०१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सिन्धु सिन्धुः पुंलिङ्गः, स्त्रीलिङ्गः स्यन्दते उणादिः उकारान्तः
2 विधा विधा स्त्रीलिङ्गः विधानम् अङ् कृत् आकारान्तः
3 साधु साधुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः साध्नोति उण् उणादिः उकारान्तः