अमरकोशः


श्लोकः

विधिर्विधाने दैवेऽपि प्रणिधि: प्रार्थने चरे । बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च ॥ १०० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विधि विधिः पुंलिङ्गः विधानम् कि कृत् इकारान्तः
2 प्रणिधि प्रणिधिः पुंलिङ्गः प्रणिधानम् । प्रणिधीयते वा कि कृत् इकारान्तः
3 बुध बुधः पुंलिङ्गः बुध्यते कृत् अकारान्तः
4 वृद्ध वृद्धः पुंलिङ्गः वर्धते स्म क्त कृत् अकारान्तः
5 स्कन्द स्कन्दः पुंलिङ्गः कं शिरो दधाति कृत् अकारान्तः