अमरकोशः


श्लोकः

महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः । रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कौशिक कौशिकः पुंलिङ्गः कुशिकस्यापत्यम् अण् तद्धितः अकारान्तः
2 आतङ्क आतङ्कः पुंलिङ्गः आतङ्कनम् घञ् कृत् अकारान्तः
3 क्षुल्लक क्षुल्लकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्षोदनम् क्विप् कृत् अकारान्तः