अमरकोशः


श्लोकः

बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु । लीला विलासक्रिययोरुपला शर्करापि च ॥ १९९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बहुला बहुला पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वहति उलच् उणादिः आकारान्तः
2 लीला लीला स्त्रीलिङ्गः लेलायनम् अङ् कृत् आकारान्तः
3 उपला उपला स्त्रीलिङ्गः उप लाति कृत् आकारान्तः