अमरकोशः


श्लोकः

कला शिल्पे कालभेदेऽप्याली सख्यावली अपि । अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि ॥ १९८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कला कला स्त्रीलिङ्गः कलयति । कल्यते वा अच् कृत् आकारान्तः
2 आलि आलिः स्त्रीलिङ्गः आ अलति । अल्यते वा । अनया वा इन् उणादिः इकारान्तः
3 वेला वेला स्त्रीलिङ्गः वेलति अच् कृत् आकारान्तः