अमरकोशः


श्लोकः

वातूलः पुंसि वात्यायामपि वातासहे त्रिषु । भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः ॥ १९६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वातूल वातूलः पुंलिङ्गः वातानां समूहः । वातं न सहते ऊल तद्धितः अकारान्तः
2 व्याल व्यालः पुंलिङ्गः विरुद्धमासमन्तादलति । अडति वा अच् कृत् अकारान्तः