अमरकोशः


श्लोकः

करोपहारयोः पुंसि वलिः प्राण्यङ्गजे स्त्रियाम् । स्थौल्यसामर्थ्यसैन्येषु बलं न काकसीरिणो: ॥ १९५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बलि बलिः पुंलिङ्गः वलते । वल्यते वा इन् उणादिः इकारान्तः
2 बल बलम् नपुंसकलिङ्गः वलते । वलति । वल्यते वा । अनेन वा अच् कृत् अकारान्तः