अमरकोशः


श्लोकः

चूडा किरीटं केशाश्च संयता मौलयस्त्रयः । द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः ॥ १९३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मौलि मौलिः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मूलस्यादूरे भवः इञ् तद्धितः इकारान्तः
2 पीलु पीलुः पुंलिङ्गः पीलति उणादिः उकारान्तः