अमरकोशः


श्लोकः

उदारो दातृमहतोरितरस्त्वन्यनीचयोः । मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः ॥ १९२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उदार उदारः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उच्चैरासमन्तादृच्छति अच् कृत् अकारान्तः
2 इतर इतरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः इना कामेन तरति अच् कृत् अकारान्तः
3 स्वैर स्वैरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्वेन स्वातन्त्र्येण ईर्ते । ईरति । वा अच् कृत् अकारान्तः
4 शुभ शुभः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शोभते रक् उणादिः अकारान्तः