अमरकोशः


श्लोकः

घृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ । आशुगौ वायुविशिखौ शरार्कविहगाः खगाः ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शिखा शिखा स्त्रीलिङ्गः शेते उणादिः आकारान्तः
2 नग नगः पुंलिङ्गः न गच्छति कृत् अकारान्तः
3 आशुग आशुगः पुंलिङ्गः कृत् अकारान्तः
4 खग खगः पुंलिङ्गः खे गच्छति कृत् अकारान्तः