अमरकोशः


श्लोकः

पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले । व्योम्नि खड्गफले पद्म तीर्थौषधिविशेषयोः ॥ १८६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पुष्कर पुष्करम् नपुंसकलिङ्गः पुष्णाति पुष्यते । अनेन वा करन् उणादिः अकारान्तः