अमरकोशः


श्लोकः

क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका । त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रः मात्रा परिच्छदे ॥ १७७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 क्षुद्रा क्षुद्रा स्त्रीलिङ्गः क्षुणत्ति । क्षुद्यते वा रक् उणादिः आकारान्तः
2 मात्रा मात्रा स्त्रीलिङ्गः मीयते । अनया वा । माति । मिमीते वा रक् उणादिः आकारान्तः