अमरकोशः


श्लोकः

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु । शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ ॥ १७५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हरि हरिः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः हरति उणादिः इकारान्तः
2 शर्करा शर्करा स्त्रीलिङ्गः शृणाति । शीर्यते वा करन् उणादिः आकारान्तः
3 यात्रा यात्रा स्त्रीलिङ्गः यानम् । अनेन वा त्रन् उणादिः आकारान्तः