अमरकोशः


श्लोकः

देवाद्धृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये । वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना ॥ १७३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वर वरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः व्रियते । वरणं वा अप् कृत् अकारान्तः
2 करीर करीरः पुंलिङ्गः, नपुंसकलिङ्गः कृणाति, किरति । कीर्यते वा ईरन् उणादिः अकारान्तः