अमरकोशः


श्लोकः

सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु । दुरोदरो द्यूतकारे पणे छूते दुरोदरम् ॥ १७१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सार सारः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सरति घञ् कृत् अकारान्तः
2 दुरोदर दुरोदरः पुंलिङ्गः, नपुंसकलिङ्गः दुष्टमासमन्तादुदरमस्य बहुव्रीहिः समासः अकारान्तः