अमरकोशः


श्लोकः

द्वारि द्वा:स्थे प्रतीहारः प्रतीहार्यप्यनन्तरे । विपुले नकुले विष्णौ बभ्रुस्सात् पिङ्गले त्रिषु ॥ १७० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रतीहार प्रतीहारः पुंलिङ्गः प्रतिह्रियतेऽनेन । अत्र वा घञ् कृत् अकारान्तः
2 बभ्रु बभ्रुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बिभर्ति । भरति वा कु उणादिः उकारान्तः