अमरकोशः


श्लोकः

आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते । अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च ॥ १६८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आडम्बर आडम्बरः पुंलिङ्गः आडम्ब्यते घञ् कृत् अकारान्तः
2 अभिहार अभिहारः पुंलिङ्गः अभिहरणम् घञ् कृत् अकारान्तः