अमरकोशः


श्लोकः

ध्वान्तारिदानवा वृत्राः बलिहस्तांशवः कराः । प्रदरा भङ्गनारीरुग्वाणाः अस्रा: कचा अपि ॥ १६४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वृत्र वृत्रः पुंलिङ्गः वृणोति उणादिः अकारान्तः
2 कर करः पुंलिङ्गः कीर्यते अप् कृत् अकारान्तः
3 प्रदर प्रदरः पुंलिङ्गः प्रदीर्यते । प्रदरणम् । अनेन वा अप् कृत् अकारान्तः
4 अस्र अस्रः पुंलिङ्गः अस्यते उणादिः अकारान्तः