अमरकोशः


श्लोकः

किंशारु: धान्यशूकेषु मरू धन्वधराधरौ । अद्रयो द्रुमशैलार्का: स्त्रीस्तनाब्दौ पयोधरौ ॥ १६३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 किंशारु किंशारुः पुंलिङ्गः किंचित्कुत्सितं वा शृणाति ञुण् उणादिः उकारान्तः
2 मरु मरुः पुंलिङ्गः म्रियन्तेऽत्र जन्तवः उणादिः उकारान्तः
3 अद्रि अद्रिः पुंलिङ्गः अत्ति।अद्यतेवा क्रिन् उणादिः इकारान्तः
4 पयोधर पयोधरः पुंलिङ्गः पयसो धरः अच् कृत् अकारान्तः