अमरकोशः


श्लोकः

जन्यं स्याज्जनवादेऽपि जघन्योऽन्तेऽधमेऽपि च । गह्यधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ ॥ १५९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जन्य जन्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जनानां वादः यत् तद्धितः अकारान्तः
2 जघन्य जघन्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जघने भवः यत् तद्धितः अकारान्तः
3 वक्तव्य वक्तव्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वचनार्हः तव्य कृत् अकारान्तः
4 कल्य कल्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कलासु साधुः यत् तद्धितः अकारान्तः