अमरकोशः


श्लोकः

कक्ष्या प्रकोष्ठे हर्यादेः काञ्च्यां मध्येभबन्धने । कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः ॥ १५८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कक्ष्या कक्ष्या स्त्रीलिङ्गः कक्षे भवा यत् तद्धितः आकारान्तः
2 कृत्या कृत्या स्त्रीलिङ्गः करणम् क्यप् कृत् आकारान्तः