अमरकोशः


श्लोकः

विस्रम्भयाच्ञाप्रेमाणो विरोधेऽपि समुच्छ्रयः । विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥ १५२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 समुच्छ्रय समुच्छ्रयः पुंलिङ्गः सुष्ठु ऊर्ध्वं श्रयणम् अच् कृत् अकारान्तः
2 विषय विषयः पुंलिङ्गः विसयनम् । अत्र वा । विसिनोति वा अच् कृत् अकारान्तः