अमरकोशः


श्लोकः

पश्चादवस्थायिबलं समवायश्च संनयौ । संघाते संनिवेशे च संस्त्यायः प्रणयास्त्वमी ॥ १५१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संनय संनयः पुंलिङ्गः संनयनम् ।संनीयते वा संनयति वा अच् कृत् अकारान्तः
2 संस्त्याय संस्त्यायः पुंलिङ्गः संस्त्यानम् घञ् कृत् अकारान्तः
3 प्रणय प्रणयः पुंलिङ्गः प्रणयनम् अच् कृत् अकारान्तः