अमरकोशः


श्लोकः

समयाः शपथाचारकालसिद्धान्तसंविदः । व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः ॥ १४९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 समय समयः पुंलिङ्गः समयनम्। समीयतेऽत्र, अनेन वा अच् कृत् अकारान्तः
2 अनय अनयः पुंलिङ्गः न नयनम्।अनेन वा। अत्र वा अच् कृत् अकारान्तः