अमरकोशः


श्लोकः

रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः । स्थूलोच्चयस्त्वसाकल्ये गजानां मध्यमे गते ॥ १४८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अनुशय अनुशयः पुंलिङ्गः अनुशयनम्, अनेन वा अच् कृत् अकारान्तः
2 स्थूलोच्चय स्थूलोच्चयः पुंलिङ्गः स्थूलस्योच्चयः तत्पुरुषः समासः अकारान्तः