अमरकोशः


श्लोकः

तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे । प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु ॥ १४७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तिष्य तिष्यः पुंलिङ्गः त्वेषति यक् उणादिः अकारान्तः
2 पर्याय पर्यायः पुंलिङ्गः पर्ययणम् घञ् कृत् अकारान्तः
3 प्रत्यय प्रत्ययः पुंलिङ्गः प्रत्ययनम्, प्रतीयतेऽनेन वा, प्रत्येति, इति वा अच् कृत् अकारान्तः