अमरकोशः


श्लोकः

सूक्ष्ममध्यात्ममप्यादौ प्रधाने प्रथमः त्रिषु । वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ ॥ १४४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सूक्ष्म सूक्ष्मम् नपुंसकलिङ्गः सूच्यते स्मन् उणादिः अकारान्तः
2 प्रथम प्रथमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रथते अमच् उणादिः अकारान्तः
3 वाम वामः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वमति वम्यते वा कृत् अकारान्तः
4 अधम अधमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अमति अम उणादिः अकारान्तः