अमरकोशः


श्लोकः

त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा । ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ॥ १४३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 श्याम श्यामः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः श्यायते मक् उणादिः अकारान्तः
2 ललाम ललामम् नपुंसकलिङ्गः लडनम् क्विप् कृत् अकारान्तः