अमरकोशः


श्लोकः

वणिक्पथः पुरं वेदो निगमो नागरो वणिक् । नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु ॥ १४० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निगम निगमः पुंलिङ्गः निगम्यते।अनेन वा निपातनात् अकारान्तः
2 नैगम नैगमः पुंलिङ्गः निगमे भवः अण् तद्धितः अकारान्तः
3 राम रामः पुंलिङ्गः रमते। अनेन वा कृत् अकारान्तः