अमरकोशः


श्लोकः

ओष: प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ । स्फातिर्वृद्धौ प्रथा ख्यातौ स्पृष्टि: पृक्तौ स्नव: स्रवे ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ओष ओषः पुंलिङ्गः ओषणम् घञ् कृत् अकारान्तः
2 प्लोष प्लोषः पुंलिङ्गः प्लोषणम् घञ् कृत् अकारान्तः
3 नय नयः पुंलिङ्गः नयनम् घञ् कृत् अकारान्तः
4 नाय नायः पुंलिङ्गः घञ् कृत् अकारान्तः
5 ज्यानि ज्यानिः स्त्रीलिङ्गः ज्यानम् नि कृत् इकारान्तः
6 जीर्ण जीर्णः स्त्रीलिङ्गः जरणम् क्तिन् कृत् अकारान्तः
7 भ्रम भ्रमः पुंलिङ्गः भ्रमणम् घञ् कृत् अकारान्तः
8 भ्रमि भ्रमिः स्त्रीलिङ्गः इक् कृत् इकारान्तः
9 स्फाति स्फातिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः
10 वृद्धि वृद्धिः स्त्रीलिङ्गः वर्धनम् क्तिन् कृत् इकारान्तः
11 प्रथा प्रथा स्त्रीलिङ्गः प्रथनम् अङ् कृत् आकारान्तः
12 ख्याति ख्यातिः स्त्रीलिङ्गः ख्यानम् क्तिन् कृत् इकारान्तः
13 स्पृष्टि स्पृष्टिः स्त्रीलिङ्गः स्पर्शनम् क्तिन् कृत् इकारान्तः
14 पृक्ति पृक्तिः स्त्रीलिङ्गः पर्चनम् क्तिन् कृत् इकारान्तः
15 स्नव स्नवः पुंलिङ्गः स्नवनम् क्तिन् कृत् अकारान्तः
16 स्रव स्रवः पुंलिङ्गः अकारान्तः