अमरकोशः


श्लोकः

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रण: क्वणे । व्यधो वेधे पचा पाके हवो हूतौ वरो वृतौ ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ग्रह ग्रहः पुंलिङ्गः ग्रहणम् अप् कृत् अकारान्तः
2 ग्राह ग्राहः पुंलिङ्गः अच् कृत् अकारान्तः
3 वश वशः पुंलिङ्गः अप् कृत् अकारान्तः
4 कान्ति कान्तिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः
5 रक्ष्ण रक्ष्णः पुंलिङ्गः नङ् कृत् अकारान्तः
6 त्राण त्राणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
7 रण रणः पुंलिङ्गः रणनम् ल्युट् कृत् अकारान्तः
8 क्वण क्वणः पुंलिङ्गः क्वणनम् ल्युट् कृत् अकारान्तः
9 व्यध व्यधः पुंलिङ्गः व्यधनम् ल्युट् कृत् अकारान्तः
10 वेध वेधः पुंलिङ्गः वेधनम् ल्युट् कृत् अकारान्तः
11 पचा पचा स्त्रीलिङ्गः पचनम् ल्युट् कृत् आकारान्तः
12 पाक पाकः पुंलिङ्गः घञ् कृत् अकारान्तः
13 हव हवः पुंलिङ्गः ह्वानम् ल्युट् कृत् अकारान्तः
14 हूति हूतिः स्त्रीलिङ्गः ल्युट् कृत् इकारान्तः
15 वर वरः पुंलिङ्गः वरणम् अप् कृत् अकारान्तः
16 वृति वृतिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः