अमरकोशः


श्लोकः

आक्रोशनमभीषङ्गः संवेदो वेदना न ना । सम्मूर्छनमभिव्याप्तिः याञ्चा भिक्षार्थनार्दना ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आक्रोशन आक्रोशनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
2 अभीषङ्ग अभीषङ्गः पुंलिङ्गः घञ् कृत् अकारान्तः
3 संवेद संवेदः पुंलिङ्गः घञ् कृत् अकारान्तः
4 वेदना वेदना स्त्रीलिङ्गः युच् कृत् आकारान्तः
5 संमूर्छन संमूर्छनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
6 अभिव्याप्ति अभिव्याप्तिः स्त्रीलिङ्गः अभिव्यापनम् क्तिन् कृत् इकारान्तः
7 याञ्चा याञ्चा स्त्रीलिङ्गः याचनम् नङ् कृत् आकारान्तः
8 भिक्षा भिक्षा स्त्रीलिङ्गः भिक्षणम् कृत् आकारान्तः
9 अर्थना अर्थना स्त्रीलिङ्गः युच् कृत् आकारान्तः
10 अर्दना अर्दना स्त्रीलिङ्गः युच् कृत् आकारान्तः