अमरकोशः


श्लोकः

वशक्रिया संवननं मूलकर्म तु कार्मणम् । विधूननं विधुवनम् तर्पणं प्रीणनावनम् ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वशक्रिया वशक्रिया स्त्रीलिङ्गः वशस्य करणम् तत्पुरुषः समासः आकारान्तः
2 संवनन संवननम् नपुंसकलिङ्गः वशीकरणार्थः ल्युट् कृत् अकारान्तः
3 मूलकर्मन् मूलकर्मन्म् नपुंसकलिङ्गः ओषध्यादिमूलेनकर्म तत्पुरुषः समासः नकारान्तः
4 कार्मण कार्मणम् नपुंसकलिङ्गः कर्मैव अण् तद्धितः अकारान्तः
5 विधूनन विधूननम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
6 विधुवन विधुवनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
7 तर्पण तर्पणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
8 प्रीणन प्रीणनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
9 अवन अवनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः