अमरकोशः


श्लोकः

निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् । प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ॥ ३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निर्वर्णन निर्वर्णनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
2 निध्यान निध्यानम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 दर्शन दर्शनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
4 आलोकन आलोकनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
5 ईक्षण ईक्षणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
6 प्रत्याख्यान प्रत्याख्यानम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
7 निरसन निरसनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
8 प्रत्यादेश प्रत्यादेशः पुंलिङ्गः प्रत्यादेशनम् घञ् कृत् अकारान्तः
9 निराकृति निराकृतिः स्त्रीलिङ्गः निराकरणम् क्तिन् कृत् इकारान्तः