अमरकोशः


श्लोकः

शमथस्तु शमः शान्तिः दान्तिस्तु दमथो दमः । अवदानं कर्म वृत्तं काम्यदानं प्रवारणम् ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शमथ शमथः पुंलिङ्गः शमनम् अथच् अकारान्तः
2 शम शमः पुंलिङ्गः शमनम् घञ् कृत् अकारान्तः
3 शान्ति शान्तिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः
4 दान्ति दान्तिः स्त्रीलिङ्गः दमनम् क्तिन् कृत् इकारान्तः
5 दमथ दमथः पुंलिङ्गः अथच् अकारान्तः
6 दम दमः पुंलिङ्गः घञ् कृत् अकारान्तः
7 अवदान अवदानम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
8 कर्मवृत्त कर्मवृत्तम् नपुंसकलिङ्गः कर्मणः कर्मणि वा वृत्तम् तत्पुरुषः समासः अकारान्तः
9 काम्यदान काम्यदानम् नपुंसकलिङ्गः कामोऽस्ति यत्र यप् अकारान्तः
10 प्रवारण प्रवारणम् नपुंसकलिङ्गः प्रव्रियते ल्युट् कृत् अकारान्तः