अमरकोशः


श्लोकः

निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः । स्तम्बघ्नस्तु स्तम्बघन: स्तम्बो येन निहन्यते ॥ ३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उध्दन उध्दनम् नपुंसकलिङ्गः ऊर्ध्वंहन्यतेऽस्मिन् निपातनात् अकारान्तः
2 स्तम्बघ्न स्तम्बघ्नम् नपुंसकलिङ्गः स्तम्बो हन्यते येन कृत् अकारान्तः
3 स्तम्बघन स्तम्बघनम् नपुंसकलिङ्गः स्तम्बो हन्यते येन अप् कृत् अकारान्तः