अमरकोशः


श्लोकः

संस्तव: स्यात्परिचय: प्रसरस्तु विसर्पणम् । नीवाकस्तु प्रयाम: स्यात्सन्निधिः सन्निकर्षणम् ॥ २३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संस्तव संस्तवः पुंलिङ्गः संस्तवनम् अप् कृत् अकारान्तः
2 परिचय परिचयः पुंलिङ्गः सन्मताच्चयनम् अच् कृत् अकारान्तः
3 प्रसर प्रसरः पुंलिङ्गः प्रसरणम् अप् उणादिः अकारान्तः
4 विसर्पण विसर्पणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
5 नीवाक नीवाकः पुंलिङ्गः निवचनम् घञ् कृत् अकारान्तः
6 प्रयाम प्रयामः पुंलिङ्गः प्रयमणम् घञ् कृत् अकारान्तः
7 संनिधि संनिधिः पुंलिङ्गः संनिधानम् कि कृत् इकारान्तः
8 संनिकर्षण संनिकर्षणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः