अमरकोशः


श्लोकः

विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः । स्यान्मर्दनं संवहनं विनाशः स्याददर्शनम् ॥ २२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विस्तार विस्तारः पुंलिङ्गः विस्तरणम् घञ् कृत् अकारान्तः
2 विग्रह विग्रहः पुंलिङ्गः विग्रहणम् अप् कृत् अकारान्तः
3 व्यास व्यासः पुंलिङ्गः व्यसनम् घञ् कृत् अकारान्तः
4 विस्तर विस्तरः पुंलिङ्गः अप् कृत् अकारान्तः
5 मर्दन मर्दनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
6 संवहन संवहनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
7 विनाश विनाशः पुंलिङ्गः विनशनम् घञ् कृत् अकारान्तः
8 अदर्शन अदर्शनम् नपुंसकलिङ्गः दर्शनस्यभावः तत्पुरुषः समासः अकारान्तः