अमरकोशः


श्लोकः

निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया । विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निर्वेश निर्वेशः पुंलिङ्गः निर्वेशनम् घञ् कृत् अकारान्तः
2 उपभोग उपभोगः पुंलिङ्गः उपभोजनम् घञ् कृत् अकारान्तः
3 परिसर्प परिसर्पः पुंलिङ्गः समन्तात्सर्पणम् घञ् कृत् अकारान्तः
4 परिक्रिया परिक्रिया स्त्रीलिङ्गः परिकरणम् कृत् आकारान्तः
5 विधुर विधुरम् नपुंसकलिङ्गः विगता धूः कार्यभारः बहुव्रीहिः समासः अकारान्तः
6 प्रविश्लेष प्रविश्लेषः पुंलिङ्गः प्रविश्लेषणम् घञ् कृत् अकारान्तः
7 अभिप्राय अभिप्रायः पुंलिङ्गः अभिप्रयणम् घञ् कृत् अकारान्तः
8 छन्द छन्दः पुंलिङ्गः छन्दनम् घञ् कृत् अकारान्तः
9 आशय आशयः पुंलिङ्गः आशयनम् ल्युट् कृत् अकारान्तः