अमरकोशः


श्लोकः

लवोऽभिलावो लवने निष्पावः पवने पवः । प्रस्तावः स्यादवसरः त्रसरः सूत्रवेष्टनम् ॥ २४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लव लवः पुंलिङ्गः लवनम् अप् कृत् अकारान्तः
2 अभिलाव अभिलावः पुंलिङ्गः घञ् कृत् अकारान्तः
3 लवन लवनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
4 निष्पाव निष्पावः पुंलिङ्गः निष्पवनम् घञ् कृत् अकारान्तः
5 पवन पवनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
6 पव पवः पुंलिङ्गः अप् कृत् अकारान्तः
7 प्रस्ताव प्रस्तावः पुंलिङ्गः प्रस्तवनम् घञ् कृत् अकारान्तः
8 अवसर अवसरः पुंलिङ्गः अवसरणम् अप् कृत् अकारान्तः
9 त्रसर त्रसरः पुंलिङ्गः त्रसनम् अरन् उणादिः अकारान्तः
10 सूत्रवेष्टन सूत्रवेष्टनम् नपुंसकलिङ्गः अकारान्तः