अमरकोशः


श्लोकः

उत्कर्षोऽतिशये संधिः श्लेषे विषय आशये । क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उत्कर्ष उत्कर्षः पुंलिङ्गः उत्कर्षणम् घञ् कृत् अकारान्तः
2 अतिशय अतिशयः पुंलिङ्गः अतिशयनम् अच् कृत् अकारान्तः
3 संधि संधिः पुंलिङ्गः संधानम् कि कृत् इकारान्तः
4 श्लेष श्लेषः पुंलिङ्गः श्लेषणम् घञ् कृत् अकारान्तः
5 विषय विषयः पुंलिङ्गः विसयनम् अच् कृत् अकारान्तः
6 आशय आशयः पुंलिङ्गः अच् कृत् अकारान्तः
7 क्षिपा क्षिपा स्त्रीलिङ्गः क्षेपणम् अङ् कृत् आकारान्तः
8 क्षेपण क्षेपणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
9 गीर्णि गीर्णिः स्त्रीलिङ्गः गिलनम् क्तिन् कृत् इकारान्तः
10 गिरि गिरिः स्त्रीलिङ्गः इक् कृत् इकारान्तः
11 गुरण गुरणम् नपुंसकलिङ्गः इक् कृत् अकारान्तः
12 उद्यम उद्यमः पुंलिङ्गः उद्यमनम् घञ् कृत् अकारान्तः