अमरकोशः


श्लोकः

विधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा । प्रसूति: प्रसवे श्च्योते प्राघार: क्लमथ: क्लमे ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विधा विधा स्त्रीलिङ्गः विधानम् अङ् कृत् आकारान्तः
2 समृद्धि समृद्धिः स्त्रीलिङ्गः समर्धनम् क्तिन् कृत् इकारान्तः
3 स्फुरण स्फुरणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
4 स्फुरणा स्फुरणा स्त्रीलिङ्गः युच् कृत् आकारान्तः
5 प्रमिति प्रमितिः स्त्रीलिङ्गः प्रमाणम् क्तिन् कृत् इकारान्तः
6 प्रमा प्रमा स्त्रीलिङ्गः अङ् कृत् आकारान्तः
7 प्रसूति प्रसूतिः स्त्रीलिङ्गः प्रसवनम् क्तिन् कृत् इकारान्तः
8 प्रसव प्रसवः पुंलिङ्गः अप् कृत् अकारान्तः
9 श्च्योत श्च्योतः पुंलिङ्गः श्च्योतनम् घञ् कृत् अकारान्तः
10 प्राघार प्राघारः पुंलिङ्गः प्रघरणम् घञ् कृत् अकारान्तः
11 क्लमथ क्लमथः पुंलिङ्गः क्लमनम् अथच् कृत् अकारान्तः
12 क्लम क्लमः पुंलिङ्गः घञ् कृत् अकारान्तः